Original

स तु कामान्मृगो राजन्नासाद्यासाद्य तं नृपम् ।पुनरभ्येति जवनो जवेन महता ततः ॥ १४ ॥

Segmented

स तु कामात् मृगः राजन्न् आसाद्य आसाद्य तम् नृपम् पुनः अभ्येति जवनो जवेन महता ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कामात् काम pos=n,g=m,c=5,n=s
मृगः मृग pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आसाद्य आसादय् pos=vi
आसाद्य आसादय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
जवनो जवन pos=a,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततः ततस् pos=i