Original

तीर्त्वा नदान्नदीश्चैव पल्वलानि वनानि च ।अतिक्रम्याभ्यतिक्रम्य ससारैव वने चरन् ॥ १३ ॥

Segmented

तीर्त्वा नदान् नदीः च एव पल्वलानि वनानि च अतिक्रम्य अभ्यतिक्रम्य ससार एव वने चरन्

Analysis

Word Lemma Parse
तीर्त्वा तृ pos=vi
नदान् नद pos=n,g=m,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
पल्वलानि पल्वल pos=n,g=n,c=2,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
अतिक्रम्य अतिक्रम् pos=vi
अभ्यतिक्रम्य अभ्यतिक्रम् pos=vi
ससार सृ pos=v,p=3,n=s,l=lit
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part