Original

ततः स राजा तारुण्यादौरसेन बलेन च ।ससार बाणासनभृत्सखड्गो हंसवत्तदा ॥ १२ ॥

Segmented

ततः स राजा तारुण्याद् औरसेन बलेन च ससार बाणासन-भृत् स खड्गः हंस-वत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तारुण्याद् तारुण्य pos=n,g=n,c=5,n=s
औरसेन औरस pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
ससार सृ pos=v,p=3,n=s,l=lit
बाणासन बाणासन pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
pos=i
खड्गः खड्ग pos=n,g=m,c=1,n=s
हंस हंस pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i