Original

ततो निम्नं स्थलं चैव स मृगोऽद्रवदाशुगः ।मुहूर्तमेव राजेन्द्र समेन स पथागमत् ॥ ११ ॥

Segmented

ततो निम्नम् स्थलम् च एव स मृगो ऽद्रवद् आशु गः मुहूर्तम् एव राज-इन्द्र समेन स पथा आगमत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निम्नम् निम्न pos=a,g=n,c=2,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
मृगो मृग pos=n,g=m,c=1,n=s
ऽद्रवद् द्रु pos=v,p=3,n=s,l=lan
आशु आशु pos=i
गः pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
समेन सम pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun