Original

युधिष्ठिर उवाच ।शीलं प्रधानं पुरुषे कथितं ते पितामह ।कथमाशा समुत्पन्ना या च सा तद्वदस्व मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच शीलम् प्रधानम् पुरुषे कथितम् ते पितामह कथम् आशा समुत्पन्ना या च सा तद् वदस्व मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शीलम् शील pos=n,g=n,c=1,n=s
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
आशा आशा pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s