Original

किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः ।श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यसि ॥ ८ ॥

Segmented

किमर्थम् तप्यसे पुत्र श्रोतुम् इच्छामि तत्त्वतः श्रुत्वा त्वाम् अनुनेष्यामि यदि सम्यग् भविष्यसि

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
तप्यसे तप् pos=v,p=2,n=s,l=lat
पुत्र पुत्र pos=n,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
श्रुत्वा श्रु pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुनेष्यामि अनुनी pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
सम्यग् सम्यक् pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt