Original

श्रुत्वा च धृतराष्ट्रोऽपि दुर्योधनवचस्तदा ।अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः ॥ ७ ॥

Segmented

श्रुत्वा च धृतराष्ट्रो ऽपि दुर्योधन-वचः तदा अब्रवीत् कर्ण-सहितम् दुर्योधनम् इदम् वचः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दुर्योधन दुर्योधन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s