Original

भीष्म उवाच ।एतत्कथितवान्पुत्रे धृतराष्ट्रो नराधिप ।एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम् ॥ ६९ ॥

Segmented

भीष्म उवाच एतत् कथितवान् पुत्रे धृतराष्ट्रो नराधिप एतत् कुरुष्व कौन्तेय ततः प्राप्स्यसि तत् फलम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
कथितवान् कथय् pos=va,g=m,c=1,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
ततः ततस् pos=i
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s