Original

एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक ।यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात् ॥ ६८ ॥

Segmented

एतद् विदित्वा तत्त्वेन शीलवान् भव पुत्रक यदि इच्छसि श्रियम् तात सु विशिष्टाम् युधिष्ठिरात्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
सु सु pos=i
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s