Original

यद्यप्यशीला नृपते प्राप्नुवन्ति क्वचिच्छ्रियम् ।न भुञ्जते चिरं तात समूलाश्च पतन्ति ते ॥ ६७ ॥

Segmented

यदि अपि अशीलाः नृपते प्राप्नुवन्ति क्वचिद् श्रियम् न भुञ्जते चिरम् तात स मूलाः च पतन्ति ते

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
अशीलाः अशील pos=a,g=m,c=1,n=p
नृपते नृपति pos=n,g=m,c=8,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
क्वचिद् क्वचिद् pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
चिरम् चिरम् pos=i
तात तात pos=n,g=m,c=8,n=s
pos=i
मूलाः मूल pos=n,g=m,c=1,n=p
pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p