Original

तत्तु कर्म तथा कुर्याद्येन श्लाघेत संसदि ।एतच्छीलं समासेन कथितं कुरुसत्तम ॥ ६६ ॥

Segmented

तत् तु कर्म तथा कुर्याद् येन श्लाघेत संसदि एतत् शीलम् समासेन कथितम् कुरु-सत्तम

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
तथा तथा pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
श्लाघेत श्लाघ् pos=v,p=3,n=s,l=vidhilin
संसदि संसद् pos=n,g=f,c=7,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
शीलम् शील pos=n,g=n,c=1,n=s
समासेन समासेन pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s