Original

यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम् ।अपत्रपेत वा येन न तत्कुर्यात्कथंचन ॥ ६५ ॥

Segmented

यद् अन्येषाम् हितम् न स्याद् आत्मनः कर्म पौरुषम् अपत्रपेत वा येन न तत् कुर्यात् कथंचन

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
अपत्रपेत अपत्रप् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
येन यद् pos=n,g=n,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i