Original

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते ॥ ६४ ॥

Segmented

अद्रोहः सर्व-भूतेषु कर्मणा मनसा गिरा अनुग्रहः च दानम् च शीलम् एतत् प्रशस्यते

Analysis

Word Lemma Parse
अद्रोहः अद्रोह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
pos=i
दानम् दान pos=n,g=n,c=1,n=s
pos=i
शीलम् शील pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat