Original

शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन ।प्राप्यते च यथा शीलं तमुपायं वदस्व मे ॥ ६२ ॥

Segmented

शीलस्य तत्त्वम् इच्छामि वेत्तुम् कौरव-नन्दन प्राप्यते च यथा शीलम् तम् उपायम् वदस्व मे

Analysis

Word Lemma Parse
शीलस्य शील pos=n,g=n,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेत्तुम् विद् pos=vi
कौरव कौरव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
pos=i
यथा यथा pos=i
शीलम् शील pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
वदस्व वद् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s