Original

भीष्म उवाच ।एवमुक्त्वा गता तु श्रीस्ते च सर्वे युधिष्ठिर ।दुर्योधनस्तु पितरं भूय एवाब्रवीदिदम् ॥ ६१ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा गता तु श्रीः ते च सर्वे युधिष्ठिर दुर्योधनः तु पितरम् भूय एव अब्रवीत् इदम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
गता गम् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
श्रीः श्री pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
भूय भूयस् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s