Original

धर्मः सत्यं तथा वृत्तं बलं चैव तथा ह्यहम् ।शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः ॥ ६० ॥

Segmented

धर्मः सत्यम् तथा वृत्तम् बलम् च एव तथा हि अहम् शील-मूलाः महा-प्राज्ञैः सदा न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
शील शील pos=n,comp=y
मूलाः मूल pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
सदा सदा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s