Original

शीलेन हि त्वया लोकाः सर्वे धर्मज्ञ निर्जिताः ।तद्विज्ञाय महेन्द्रेण तव शीलं हृतं प्रभो ॥ ५९ ॥

Segmented

शीलेन हि त्वया लोकाः सर्वे धर्म-ज्ञ निर्जिताः तद् विज्ञाय महा-इन्द्रेण तव शीलम् हृतम् प्रभो

Analysis

Word Lemma Parse
शीलेन शील pos=n,g=n,c=3,n=s
हि हि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
शीलम् शील pos=n,g=n,c=1,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s