Original

श्रीरुवाच ।स शक्रो ब्रह्मचारी च यस्त्वया चोपशिक्षितः ।त्रैलोक्ये ते यदैश्वर्यं तत्तेनापहृतं प्रभो ॥ ५८ ॥

Segmented

श्रीः उवाच स शक्रो ब्रह्मचारी च यः त्वया च उपशिक्षितः त्रैलोक्ये ते यद् ऐश्वर्यम् तत् तेन अपहृतम् प्रभो

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
उपशिक्षितः उपशिक्ष् pos=va,g=m,c=1,n=s,f=part
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अपहृतम् अपहृ pos=va,g=n,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s