Original

त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी ।कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम् ॥ ५७ ॥

Segmented

त्वम् हि सत्य-व्रता देवी लोकस्य परम-ईश्वरी कः च असौ ब्राह्मण-श्रेष्ठः तत्त्वम् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सत्य सत्य pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
परम परम pos=a,comp=y
ईश्वरी ईश्वरा pos=n,g=f,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi