Original

ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ ।तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येवमब्रवीत् ॥ ५४ ॥

Segmented

ततः प्रभा-मयी देवी शरीरात् तस्य निर्ययौ ताम् अपृच्छत् स दैत्य-इन्द्रः सा श्रीः इति एवम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभा प्रभा pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan