Original

तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः ।निश्चक्राम ततस्तस्मात्पृष्टश्चाह महात्मना ।वृत्तं प्रह्राद मां विद्धि यतः सत्यं ततो ह्यहम् ॥ ५२ ॥

Segmented

निश्चक्राम ततस् तस्मात् पृष्टः च आह महात्मना वृत्तम् प्रह्राद माम् विद्धि यतः सत्यम् ततो हि अहम्

Analysis

Word Lemma Parse
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
आह अह् pos=v,p=3,n=s,l=lit
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यतः यतस् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
ततो ततस् pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s