Original

को भवानिति पृष्टश्च तमाह स महाद्युतिः ।सत्यमस्म्यसुरेन्द्राग्र्य यास्येऽहं धर्ममन्विह ॥ ५१ ॥

Segmented

को भवान् इति पृष्टः च तम् आह स महा-द्युतिः सत्यम् अस्मि असुर-इन्द्र-अग्र्यैः यास्ये ऽहम् धर्मम् अनु इह

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
असुर असुर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=8,n=s
यास्ये या pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनु अनु pos=i
इह इह pos=i