Original

ततोऽपरो महाराज प्रज्वलन्निव तेजसा ।शरीरान्निःसृतस्तस्य प्रह्रादस्य महात्मनः ॥ ५० ॥

Segmented

ततो ऽपरो महा-राज प्रज्वलन्न् इव तेजसा शरीरात् निःसृतः तस्य प्रह्रादस्य महात्मनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरो अपर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
प्रह्रादस्य प्रह्राद pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s