Original

इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह ।सभायां चावहसनं तत्सर्वं शृणु भारत ॥ ५ ॥

Segmented

इन्द्रप्रस्थे महा-राज तव स भ्रातृकस्य ह सभायाम् च अवहसनम् तत् सर्वम् शृणु भारत

Analysis

Word Lemma Parse
इन्द्रप्रस्थे इन्द्रप्रस्थ pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
भ्रातृकस्य भ्रातृक pos=n,g=m,c=6,n=s
pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
pos=i
अवहसनम् अवहसन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s