Original

धर्मं प्रह्राद मां विद्धि यत्रासौ द्विजसत्तमः ।तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम् ॥ ४९ ॥

Segmented

धर्मम् प्रह्राद माम् विद्धि यत्र असौ द्विजसत्तमः तत्र यास्यामि दैत्य-इन्द्र यतः शीलम् ततो हि अहम्

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रह्राद प्रह्राद pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
असौ अदस् pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
दैत्य दैत्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यतः यतस् pos=i
शीलम् शील pos=n,g=n,c=1,n=s
ततो ततस् pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s