Original

तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोऽपरः ।शरीरान्निःसृतस्तस्य को भवानिति चाब्रवीत् ॥ ४८ ॥

Segmented

तस्मिन् तेजसि याते तु तादृः-रूपः ततस् ऽपरः शरीरात् निःसृतः तस्य को भवान् इति च अब्रवीत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
याते या pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
तादृः तादृश् pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽपरः अपर pos=n,g=m,c=1,n=s
शरीरात् शरीर pos=n,g=n,c=5,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan