Original

तस्मिन्द्विजवरे राजन्वत्स्याम्यहमनिन्दितम् ।योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः ।इत्युक्त्वान्तर्हितं तद्वै शक्रं चान्वविशत्प्रभो ॥ ४७ ॥

Segmented

तस्मिन् द्विजवरे राजन् वत्स्यामि अहम् अनिन्दितम् यो ऽसौ शिष्य-त्वम् आगम्य त्वयि नित्यम् समाहितः इति उक्त्वा अन्तर्हितम् तद् वै शक्रम् च अन्वविशत् प्रभो

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्विजवरे द्विजवर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अनिन्दितम् अनिन्दित pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
शिष्य शिष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
नित्यम् नित्यम् pos=i
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
उक्त्वा वच् pos=vi
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
अन्वविशत् अनुविश् pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s