Original

तमपृच्छन्महाकायं प्रह्रादः को भवानिति ।प्रत्याह ननु शीलोऽस्मि त्यक्तो गच्छाम्यहं त्वया ॥ ४६ ॥

Segmented

तम् अपृच्छत् महा-कायम् प्रह्रादः को भवान् इति प्रत्याह ननु शीलो ऽस्मि त्यक्तो गच्छामि अहम् त्वया

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
प्रह्रादः प्रह्राद pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
प्रत्याह प्रत्यह् pos=v,p=3,n=s,l=lit
ननु ननु pos=i
शीलो शील pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
गच्छामि गम् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s