Original

तस्य चिन्तयतस्तात छायाभूतं महाद्युते ।तेजो विग्रहवत्तात शरीरमजहात्तदा ॥ ४५ ॥

Segmented

तस्य चिन्तयतः तात छाया-भूतम् महा-द्युति तेजो विग्रहवत् तात शरीरम् अजहात् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
छाया छाया pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
विग्रहवत् विग्रहवत् pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
अजहात् हा pos=v,p=3,n=s,l=lan
तदा तदा pos=i