Original

एवमस्त्विति तं प्राह प्रह्रादो विस्मितस्तदा ।उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत् ॥ ४३ ॥

Segmented

एवम् अस्तु इति तम् प्राह प्रह्रादो विस्मितः तदा उपाकृत्य तु विप्राय वरम् दुःख-अन्वितः ऽभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
उपाकृत्य उपाकृ pos=vi
तु तु pos=i
विप्राय विप्र pos=n,g=m,c=4,n=s
वरम् वर pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan