Original

धृतराष्ट्र उवाच ।ततः प्रीतश्च दैत्येन्द्रो भयं चास्याभवन्महत् ।वरे प्रदिष्टे विप्रेण नाल्पतेजायमित्युत ॥ ४२ ॥

Segmented

धृतराष्ट्र उवाच ततः प्रीतः च दैत्य-इन्द्रः भयम् च अस्य भवत् महत् वरे प्रदिष्टे विप्रेण इति उत

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=1,n=s
वरे वर pos=n,g=m,c=7,n=s
प्रदिष्टे प्रदिश् pos=va,g=m,c=7,n=s,f=part
विप्रेण विप्र pos=n,g=m,c=3,n=s
इति इति pos=i
उत उत pos=i