Original

ब्राह्मण उवाच ।यदि राजन्प्रसन्नस्त्वं मम चेच्छसि चेद्धितम् ।भवतः शीलमिच्छामि प्राप्तुमेष वरो मम ॥ ४१ ॥

Segmented

ब्राह्मण उवाच यदि राजन् प्रसन्नः त्वम् मम च इच्छसि चेद् हितम् भवतः शीलम् इच्छामि प्राप्तुम् एष वरो मम

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
चेद् चेद् pos=i
हितम् हित pos=n,g=n,c=2,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शीलम् शील pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
प्राप्तुम् प्राप् pos=vi
एष एतद् pos=n,g=m,c=1,n=s
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s