Original

कृतमित्येव दैत्येन्द्रमुवाच स च वै द्विजः ।प्रह्रादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत ॥ ४० ॥

Segmented

कृतम् इति एव दैत्य-इन्द्रम् उवाच स च वै द्विजः प्रह्रादः तु अब्रवीत् प्रीतो गृह्यताम् वर इति उत

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
प्रह्रादः प्रह्राद pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
गृह्यताम् ग्रह् pos=v,p=3,n=s,l=lot
वर वर pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i