Original

भीष्म उवाच ।पुरा दुर्योधनेनेह धृतराष्ट्राय मानद ।आख्यातं तप्यमानेन श्रियं दृष्ट्वा तथागताम् ॥ ४ ॥

Segmented

भीष्म उवाच पुरा दुर्योधनेन इह धृतराष्ट्राय मानद आख्यातम् तप्यमानेन श्रियम् दृष्ट्वा तथागताम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
इह इह pos=i
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
मानद मानद pos=a,g=m,c=8,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
तप्यमानेन तप् pos=va,g=m,c=3,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथागताम् तथागत pos=a,g=f,c=2,n=s