Original

यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम ।वरं वृणीष्व भद्रं ते प्रदातास्मि न संशयः ॥ ३९ ॥

Segmented

यथावद् गुरु-वृत्त्या ते प्रीतो ऽस्मि द्विजसत्तम वरम् वृणीष्व भद्रम् ते प्रदातास्मि न संशयः

Analysis

Word Lemma Parse
यथावद् यथावत् pos=i
गुरु गुरु pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रदातास्मि प्रदा pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s