Original

धृतराष्ट्र उवाच ।एतावच्छ्रेय इत्याह प्रह्रादो ब्रह्मवादिनम् ।शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत् ॥ ३८ ॥

Segmented

धृतराष्ट्र उवाच एतावत् श्रेयः इति आह प्रह्रादो ब्रह्म-वादिनम् शुश्रूषितः तेन तदा दैत्य-इन्द्रः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावत् एतावत् pos=a,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
शुश्रूषितः शुश्रूष् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तदा तदा pos=i
दैत्य दैत्य pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan