Original

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा ।ते मा कव्यपदे सक्तं शुश्रूषुमनसूयकम् ॥ ३४ ॥

Segmented

ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च माम् सदा ते मा कव्य-पदे सक्तम् शुश्रूषुम् अनसूयकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विस्रब्धाः विश्रम्भ् pos=va,g=m,c=1,n=p,f=part
प्रभाषन्ते प्रभाष् pos=v,p=3,n=p,l=lat
संयच्छन्ति संयम् pos=v,p=3,n=p,l=lat
pos=i
माम् मद् pos=n,g=,c=2,n=s
सदा सदा pos=i
ते तद् pos=n,g=m,c=1,n=p
मा मद् pos=n,g=,c=2,n=s
कव्य कव्य pos=n,comp=y
पदे पद pos=n,g=n,c=7,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
शुश्रूषुम् शुश्रूषु pos=a,g=m,c=2,n=s
अनसूयकम् अनसूयक pos=a,g=m,c=2,n=s