Original

प्रह्राद उवाच ।नासूयामि द्विजश्रेष्ठ राजास्मीति कदाचन ।कव्यानि वदतां तात संयच्छामि वहामि च ॥ ३३ ॥

Segmented

प्रह्राद उवाच न असूयामि द्विजश्रेष्ठ राजा अस्मि इति कदाचन कव्यानि वदताम् तात संयच्छामि वहामि च

Analysis

Word Lemma Parse
प्रह्राद प्रह्राद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
असूयामि असूय् pos=v,p=1,n=s,l=lat
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
कदाचन कदाचन pos=i
कव्यानि कव्य pos=n,g=n,c=2,n=p
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
तात तात pos=n,g=m,c=8,n=s
संयच्छामि संयम् pos=v,p=1,n=s,l=lat
वहामि वह् pos=v,p=1,n=s,l=lat
pos=i