Original

ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम् ।चकार सर्वभावेन यद्वत्स मनसेच्छति ॥ ३१ ॥

Segmented

ब्राह्मणो ऽपि यथान्यायम् गुरु-वृत्तिम् अनुत्तमाम् चकार सर्व-भावेन यद्वत् स मनसा इच्छति

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यथान्यायम् यथान्यायम् pos=i
गुरु गुरु pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
यद्वत् यद्वत् pos=i
तद् pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat