Original

ततः प्रीतोऽभवद्राजा प्रह्रादो ब्रह्मवादिने ।तथेत्युक्त्वा शुभे काले ज्ञानतत्त्वं ददौ तदा ॥ ३० ॥

Segmented

ततः प्रीतो ऽभवद् राजा प्रह्रादो ब्रह्म-वादिने तथा इति उक्त्वा शुभे काले ज्ञान-तत्त्वम् ददौ तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
प्रह्रादो प्रह्राद pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिने वादिन् pos=a,g=m,c=4,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
शुभे शुभ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ज्ञान ज्ञान pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तदा तदा pos=i