Original

कथं नु प्राप्यते शीलं श्रोतुमिच्छामि भारत ।किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर ॥ ३ ॥

Segmented

कथम् नु प्राप्यते शीलम् श्रोतुम् इच्छामि भारत किंलक्षणम् च तत् प्रोक्तम् ब्रूहि मे वदताम् वर

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
शीलम् शील pos=n,g=n,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
किंलक्षणम् किंलक्षण pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s