Original

ब्राह्मणस्त्वब्रवीद्वाक्यं कस्मिन्काले क्षणो भवेत् ।ततोपदिष्टमिच्छामि यद्यत्कार्यान्तरं भवेत् ॥ २९ ॥

Segmented

ब्राह्मणः तु अब्रवीत् वाक्यम् कस्मिन् काले क्षणो भवेत् इच्छामि यद् यत् कार्य-अन्तरम् भवेत्

Analysis

Word Lemma Parse
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
क्षणो क्षण pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
इच्छामि इष् pos=v,p=1,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्य कार्य pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin