Original

प्रह्रादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजर्षभ ।त्रैलोक्यराज्ये सक्तस्य ततो नोपदिशामि ते ॥ २८ ॥

Segmented

प्रह्रादः तु अब्रवीत् विप्रम् क्षणो न अस्ति द्विजर्षभ त्रैलोक्य-राज्ये सक्तस्य ततो न उपदिशामि ते

Analysis

Word Lemma Parse
प्रह्रादः प्रह्राद pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विप्रम् विप्र pos=n,g=m,c=2,n=s
क्षणो क्षण pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्ये राज्य pos=n,g=n,c=7,n=s
सक्तस्य सञ्ज् pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
pos=i
उपदिशामि उपदिश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s