Original

भार्गवस्त्वाह धर्मज्ञः प्रह्रादस्य महात्मनः ।ज्ञानमस्ति विशेषेण ततो हृष्टश्च सोऽभवत् ॥ २६ ॥

Segmented

भार्गवः तु आह धर्म-ज्ञः प्रह्रादस्य महात्मनः ज्ञानम् अस्ति विशेषेण ततो हृष्टः च सो ऽभवत्

Analysis

Word Lemma Parse
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तु तु pos=i
आह अह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रह्रादस्य प्रह्राद pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विशेषेण विशेषेण pos=i
ततो ततस् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan