Original

तेनापि समनुज्ञातो भार्गवेण महात्मना ।श्रेयोऽस्तीति पुनर्भूयः शुक्रमाह शतक्रतुः ॥ २५ ॥

Segmented

तेन अपि समनुज्ञातो भार्गवेण महात्मना श्रेयो अस्ति इति पुनः भूयः शुक्रम् आह शतक्रतुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अपि अपि pos=i
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
भार्गवेण भार्गव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
पुनः पुनर् pos=i
भूयः भूयस् pos=i
शुक्रम् शुक्र pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s