Original

धृतराष्ट्र उवाच ।आत्मनस्तु ततः श्रेयो भार्गवात्सुमहायशाः ।ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः ॥ २४ ॥

Segmented

धृतराष्ट्र उवाच आत्मनः तु ततः श्रेयो भार्गवात् सु महा-यशाः ज्ञानम् आगमयत् प्रीत्या पुनः स परम-द्युतिः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
ततः ततस् pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
भार्गवात् भार्गव pos=n,g=m,c=5,n=s
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
आगमयत् आगमय् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s