Original

बृहस्पतिरुवाच ।विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः ।तत्रागमय भद्रं ते भूय एव पुरंदर ॥ २३ ॥

Segmented

बृहस्पतिः उवाच विशेषो ऽस्ति महान् तात भार्गवस्य महात्मनः तत्र आगमय भद्रम् ते भूय एव पुरंदर

Analysis

Word Lemma Parse
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विशेषो विशेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
भार्गवस्य भार्गव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
आगमय आगमय् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भूय भूयस् pos=i
एव एव pos=i
पुरंदर पुरंदर pos=n,g=m,c=8,n=s