Original

एतावच्छ्रेय इत्येव बृहस्पतिरभाषत ।इन्द्रस्तु भूयः पप्रच्छ क्व विशेषो भवेदिति ॥ २२ ॥

Segmented

एतावत् श्रेयः इति एव बृहस्पतिः अभाषत इन्द्रः तु भूयः पप्रच्छ क्व विशेषो भवेद् इति

Analysis

Word Lemma Parse
एतावत् एतावत् pos=a,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
भूयः भूयस् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i