Original

ततो बृहस्पतिस्तस्मै ज्ञानं नैःश्रेयसं परम् ।कथयामास भगवान्देवेन्द्राय कुरूद्वह ॥ २१ ॥

Segmented

ततो बृहस्पतिः तस्मै ज्ञानम् नैःश्रेयसम् परम् कथयामास भगवान् देवेन्द्राय कुरु-उद्वह

Analysis

Word Lemma Parse
ततो ततस् pos=i
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
नैःश्रेयसम् नैःश्रेयस pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवेन्द्राय देवेन्द्र pos=n,g=m,c=4,n=s
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s