Original

ततो बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः ।उवाच च महाप्राज्ञः श्रेय इच्छामि वेदितुम् ॥ २० ॥

Segmented

ततो बृहस्पतिम् शक्रः प्राञ्जलिः समुपस्थितः उवाच च महा-प्राज्ञः श्रेय इच्छामि वेदितुम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi